B 348-17 Jyotiṣavedāṅga
Manuscript culture infobox
Filmed in: B 348/17
Title: Jyotiṣavedāṅga
Dimensions: 26.5 x 11.3 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4556
Remarks:
Reel No. B 348/17
Inventory No. 25253
Title Jyautiṣa
Remarks a.k.a. vedāṅga jyotiṣa
Author
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.0 x 10.5 cm
Binding Hole
Folios 10
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/4556
Manuscript Features
MS contains four copies of the same text, last one is not completed.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ ||
paṃcasaṃvatsaramayaṃ yugādhyakṣaṃ prajāpatiṃ ||
dinartv ayanamāsāṃgaṃ praṇamya śirasā śuciḥ ||
praṇamya śirasā kālam abhivādya sarasvatīṃ ||
kālajñanaṃ pravakṣyāmi lagadhasya mahātmanaḥ ||
jyotiṣām ayanaṃ kṛtsnaṃ pravakṣyāmy anupūrvaśaḥ ||
viprāṇāṃ saṃmataṃ loke yajñakālārthasiddhaye ||
nirekaṃ dvādaśārddhābdaṃ dviguṇaṃ gatasaṃjñakaṃ ||
ṣaṣṭyāṣaṣṭyāyutaṃ dvābhyāṃ parvaṇāṃ rāśirucyate || 4 || (fol. 1v1–4)
End
yathāśikhāmayūrāṇāṃ nāgānāṃ maṇayo yathā ||
tadvad vedāṃgaśāstrāṇāṃ jyotiṣaṃ mūrdhani sthitaṃ || 35 ||
vedā hi yajñārthamabhipravṛttāḥ
kālānupūrvā vihitāś ca yajñāḥ ||
tasmād idaṃ kālavidhānaśāstraṃ
yo jyotiṣaṃ veda saveda yajñā[[jñā]]n
yo jyotiṣaṃ veda savedayajñān iti || 36 ||
paṃcasaṃvatsaraṃ prapadyete kāryāḥ kalādaśa cayāḥ parvasavitāviṣuvaṃ sapta || ❁ || (fol. 4v7–5r4)
Colophon
iti jyotiṣaṃ samāptam || śrī sītārāmārpaṇam astu || śrīhariharābhyānnamaḥ || granthasaṃkhyā 37 akṣara 1180 (fol. 5r4–6)
Microfilm Details
Reel No. B 348/17
Date of Filming 2-10-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 22-10-2008