B 348-17 Jyotiṣavedāṅga

Manuscript culture infobox

Filmed in: B 348/17
Title: Jyotiṣavedāṅga
Dimensions: 26.5 x 11.3 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4556
Remarks:

Reel No. B 348/17

Inventory No. 25253

Title Jyautiṣa

Remarks a.k.a. vedāṅga jyotiṣa

Author

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 10.5 cm

Binding Hole

Folios 10

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/4556

Manuscript Features

MS contains four copies of the same text, last one is not completed.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ ||
paṃcasaṃvatsaramayaṃ yugādhyakṣaṃ prajāpatiṃ ||
dinartv ayanamāsāṃgaṃ praṇamya śirasā śuciḥ ||

praṇamya śirasā kālam abhivādya sarasvatīṃ ||
kālajñanaṃ pravakṣyāmi lagadhasya mahātmanaḥ ||

jyotiṣām ayanaṃ kṛtsnaṃ pravakṣyāmy anupūrvaśaḥ ||
viprāṇāṃ saṃmataṃ loke yajñakālārthasiddhaye ||

nirekaṃ dvādaśārddhābdaṃ dviguṇaṃ gatasaṃjñakaṃ ||
ṣaṣṭyāṣaṣṭyāyutaṃ dvābhyāṃ parvaṇāṃ rāśirucyate || 4 || (fol. 1v1–4)

End

yathāśikhāmayūrāṇāṃ nāgānāṃ maṇayo yathā ||
tadvad vedāṃgaśāstrāṇāṃ jyotiṣaṃ mūrdhani sthitaṃ || 35 ||
vedā hi yajñārthamabhipravṛttāḥ
kālānupūrvā vihitāś ca yajñāḥ ||
tasmād idaṃ kālavidhānaśāstraṃ
yo jyotiṣaṃ veda saveda yajñā[[jñā]]n
yo jyotiṣaṃ veda savedayajñān iti || 36 ||

paṃcasaṃvatsaraṃ prapadyete kāryāḥ kalādaśa cayāḥ parvasavitāviṣuvaṃ sapta || ❁ || (fol. 4v7–5r4)

Colophon

iti jyotiṣaṃ samāptam || śrī sītārāmārpaṇam astu || śrīhariharābhyānnamaḥ || granthasaṃkhyā 37 akṣara 1180 (fol. 5r4–6)

Microfilm Details

Reel No. B 348/17

Date of Filming 2-10-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 22-10-2008